B 518-19 Koṭihomavidhāna

Manuscript culture infobox

Filmed in: B 518/19
Title: Koṭihomavidhāna
Dimensions: 24 x 9.5 cm x 190 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2257
Remarks:


Reel No. B 518/19

Inventory No. 35400

Title Koṭihomavidhāna

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24.0 x 9.5 cm

Binding Hole(s)

Folios 197

Lines per Folio 17–19

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2257

Manuscript Features

Excerpts

Beginning

tasya hastena agnikuṇḍasya lakṣaṇaṃ || dvādaśāṃgulakarttavyaṃ nityahome praśasyate ||


karaikasya dharaṃ yuktaṃ dinam ekaṃ prayojaye ||

dvikare dvyaṅgulaṃ yuktaṃ ahorātramakhasya ca |


dvihaste vasumaṅgalyaṃ yajñavedadinasya tu ||

trayahastapramāneṇa ṣaḍādine yajñakarmaṇi |


śraddhādhikatrayaṃ hastaṃ dinacāṣṭamakhe [ʼ]pi vā |

daśāhaṃ dvādaśāhaṃ tu caturhastapramānakaṃ || (exp. 3b1–14)


End

adyādi || oṁ krīṁ


nirvvighnaṃ yajñakarmaṇi kuṇḍānāṃ pādane śubhaṃ ||

yāvat kāryyakṛtaṃ karmma tāvat tvaṃ ca sthiro bhava || ||


oṁ sthoro bhava vīḍvaṃga || || brāhmaṇadakṣiṇādānaṃ || yajamānābhiṣēka(!) || rasasārasaṃ yhathyaṃ (!) || || kātyāyan uvāca ||


agnikuṇḍaṃ pravakṣāṃi pramānañ ca viśeṣataḥ ||( exp. 202b5–16)


Colophon

Microfilm Details

Reel No. B 518/19

Date of Filming 23-08-1973

Exposures 203

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 16-11-2011

Bibliography