B 518-19 Koṭihomavidhāna
Manuscript culture infobox
Filmed in: B 518/19
Title: Koṭihomavidhāna
Dimensions: 24 x 9.5 cm x 190 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2257
Remarks:
Reel No. B 518/19
Inventory No. 35400
Title Koṭihomavidhāna
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 24.0 x 9.5 cm
Binding Hole(s)
Folios 197
Lines per Folio 17–19
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/2257
Manuscript Features
Excerpts
Beginning
tasya hastena agnikuṇḍasya lakṣaṇaṃ || dvādaśāṃgulakarttavyaṃ nityahome praśasyate ||
karaikasya dharaṃ yuktaṃ dinam ekaṃ prayojaye ||
dvikare dvyaṅgulaṃ yuktaṃ ahorātramakhasya ca |
dvihaste vasumaṅgalyaṃ yajñavedadinasya tu ||
trayahastapramāneṇa ṣaḍādine yajñakarmaṇi |
śraddhādhikatrayaṃ hastaṃ dinacāṣṭamakhe [ʼ]pi vā |
daśāhaṃ dvādaśāhaṃ tu caturhastapramānakaṃ || (exp. 3b1–14)
End
adyādi || oṁ krīṁ
nirvvighnaṃ yajñakarmaṇi kuṇḍānāṃ pādane śubhaṃ ||
yāvat kāryyakṛtaṃ karmma tāvat tvaṃ ca sthiro bhava || ||
oṁ sthoro bhava vīḍvaṃga || || brāhmaṇadakṣiṇādānaṃ || yajamānābhiṣēka(!) || rasasārasaṃ yhathyaṃ (!) || || kātyāyan uvāca ||
agnikuṇḍaṃ pravakṣāṃi pramānañ ca viśeṣataḥ ||( exp. 202b5–16)
Colophon
Microfilm Details
Reel No. B 518/19
Date of Filming 23-08-1973
Exposures 203
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 16-11-2011
Bibliography